Jan 192014
 

अन्यभाषासु उपलब्धानि रसवत्पद्यानि विभिन्नछन्दांसि आश्रित्य संस्कृतभाषायै भाषान्तरम् करणीयः |

  13 Responses to “पद्यपाने संस्कृतपद्यमासः ७ : भाषान्तरम्”

  1. good idea. I cant read Kannada. Devanagari script is welcome.

  2. I just realized that I did it the other way round – Sanskrit to Kannada. I am posting it nevertheless:
    अल्पानामपि वस्तूनां संहति: कार्यसाधिका|
    तॄणैर्गुणत्वमापन्नैर् बध्यन्ते मत्तदन्तिन:||
    ಅಗ್ಗಳಿಕೆಯಿಲ್ಲದಿರ್ದೊಡ
    ಮೊಗ್ಗಟ್ಟಿಂ ತಳ್ತಿರೆ ಪ್ರಬಲಮದು ಲಬ್ಧಂ|
    ವೆಗ್ಗಳದೆ ಕುಶವ ಪೊಸೆದೊಡೆ
    ಪೆಗ್ಗಳಿಕೆ ಮತಂಗಪಾಶಮೆನ್ನುತೆ ಸಲ್ಗುಂ||

  3. This is a poem by Maya Angelou, a famous African-American poetess. See links for more details.
    Alone (http://www.poets.org/viewmedia.php/prmMID/15624)
    by Maya Angelou (http://www.poets.org/poet.php/prmPID/87)
    Lying, thinking
    Last night
    How to find my soul a home
    Where water is not thirsty
    And bread loaf is not stone
    I came up with one thing
    And I don’t believe I’m wrong
    That nobody,
    But nobody
    Can make it out here alone.
    Alone, all alone
    Nobody, but nobody
    Can make it out here alone.

    There are some millionaires
    With money they can’t use
    Their wives run round like banshees
    Their children sing the blues
    They’ve got expensive doctors
    To cure their hearts of stone.
    But nobody
    No, nobody
    Can make it out here alone.
    Alone, all alone
    Nobody, but nobody
    Can make it out here alone.

    Now if you listen closely
    I’ll tell you what I know
    Storm clouds are gathering
    The wind is gonna blow
    The race of man is suffering
    And I can hear the moan,
    ‘Cause nobody,
    But nobody
    Can make it out here alone.
    Alone, all alone
    Nobody, but nobody
    Can make it out here alone.


    एकाकी
    शयाने ह्यो रात्रौ मयि सुमहच्चिन्तनमभूत्
    कथं प्राप्स्याम्यस्मिन् जगति तु मदीयात्मभवनम् ।
    जलं यत्राशुष्कं भवति च तथा खाद्यमशिलम्
    कृतो निर्धारो मे न खलु भवति भ्रान्तिरिह भोः ॥१॥
    अत्रैकाकी कर्म कुर्वन् कदाचित्
    नैवैकाकी ध्येयमाप्तुं समर्थः ।
    नायं नायं कार्यशाली कथञ्चित्
    नैवैकाकी ध्येयमाप्तुं समर्थः ॥२॥

    अधीशा लक्षाणां कतिचन जनास्सन्ति भुवने
    धनं लब्धं तैर्यन्न हि तदुपयोगाय भविता ।
    कलत्राण्येतेषां विलपनरतान्येव सततम्
    ह्यपत्यानां गानं भवति बहुधा शोककविता ॥ ३॥
    महार्घा वैद्यास्सन्त्यपि च धनिकानां किल कृते
    हृदां पाषाणानामुपशमनभैषज्यचतुराः ।
    न खल्वत्रैकाकी जगति कुरुते कर्म सफलम्
    न चैवात्रैकाकी तरति गहनक्लेशजलधिम् ॥४॥

    विचिन्त्यैवं ज्ञातं यदिह मम हृच्चालकमिदम्
    प्रवक्ष्याम्येकाग्राः श्रुणुत वचनं तत्त्वभरितम् ।
    समागच्छन्त्यत्र प्रलयपरुषाः कालजलदाः
    महाझञ्झावातः तुमुलनिनदैरत्र पवते ॥५॥
    महत्क्लेशं प्राप्तं मनुजकुलमेवाद्य वहते
    शृणोम्यत्रैतेषां विलपनमहो छिन्नहृदयम् ।
    न खल्वत्रैकाकी जगति कुरुते कर्म सफलम्
    न चैवात्रैकाकी तरति गहनक्लेशजलधिम् ॥६॥

  4. Robert Frost’s famous poem “Road not taken” (Two roads diverged in a yellow wood …)

    मार्गौ विभक्तौ विपिने सुपीतेऽ
    -दिष्ट्या द्वयोर्गन्तुमहं न शक्तः ।
    एकः स्थितोऽहं पुरतोऽवलोके
    सस्येषु दृष्ट्याश्च पथो वियातौ ॥

    (एकः स्थितः एकाकी दृष्ट्याः पथः दृष्टिपथात् सस्येषु मार्गौ वियातौ अदॄश्यतां गतौ ।)

    तदापरस्मिन्चलितो नु मार्गे
    समप्रतिष्ठे बलवत्तरे वा ।
    तृणी स मार्गो बहुभिर्न विष्टः
    समप्रयोगोऽपि भवेद्धि सन्धिः ॥

    प्रभातकाले समता गतागते
    दलेषु कार्ष्ण्यं न हि मार्गयोरभूत् ।
    कदाचिदायानि पुनश्च मन्ये
    परं तदन्यो मननाय कल्पितः ॥

    (कदाचित् आयानि आगच्छानि ।)

    तत इदं निगदामि सुचिन्तितं
    चिरपुराभिगतश्चितवान् द्वयोः ।
    विरलमार्गगतिं किल मार्गयोः
    सकलकारणमेव तथा स्थितम् ॥

  5. ಮಂಜುಶ್ರಿ​ ಮತ್ತು ನಾನು ಜೊತೆಯಾಗಿ ಅನುವಾದಿಸಲು ಪ್ರಯತ್ನಿಸಿರುವ ಡಿವಿಜಿ ಯವರ
    ’ಮಂಕುತಿಮ್ಮನ ಕಗ್ಗ’ ದ ಎರಡು ಪದ್ಯಗಳು.

    कृत्वा​ मनसि द्वौ कक्षौ ।
    लोकासक्ति: बहिश्च स्यू: ॥
    शान्त्या ​ विरमतामन्ते ।
    योगसूत्रमिदं महान् ॥​

    ಎರಡು ​ ಕೋಣೆಗಳ ನೀಂ ಮಾಡು ಮನದಾಲಯದಿ |
    ಹೊರಕೋಣೆಯಲಿ ಲೋಗರಾಟಗಳನಾಡು ||
    ವಿರಮಿಸೊಬ್ಬನೆ ಮೌನದೊಳಮನೆಯ ಶಾಂತಿಯಲಿ |
    ವರಯೋಗಸೂತ್ರವಿದು –ಮಂಕುತಿಮ್ಮ ||

    चमत्कारा: न प्रमाणा: ।
    तत्स्वरूपं सुबोधितुम् ॥
    मानुषोज्ज्वलकार्याणाम् ।
    विध्यते दैवलक्षणम् ॥

    ಮಣಿಮಂತ್ರತಂತ್ರಸಿಧಿಗಳ​ ಸಾಕ್ಷ್ಯಗಳೇಕೆ |
    ಮನಗಾಣಿಸಲು ನಿನಗೆ ದೈವದದ್ಭುತವ ||
    ಮನುಜರೊಳಗಾಗ ಮಹನೀಯಗುಣ |
    ಅನುವಾದ ಬೊಮ್ಮನದು — ಮಂಕುತಿಮ್ಮ ||

    • ಒಂದು ಚಿಕ್ಕ ತಿದ್ದುಪಡಿ:

      ಮಣಿಮಂತ್ರತಂತ್ರಸಿಧಿಗಳ​ ಸಾಕ್ಷ್ಯಗಳೇಕೆ |
      ಮನಗಾಣಿಸಲು ನಿನಗೆ ದೈವದದ್ಭುತವ ?||
      ಮನುಜರೊಳಗಾಗ ತೋರ್ಪ ಮಹನೀಯಗುಣ |
      ಅನುವಾದ ಬೊಮ್ಮನದು — ಮಂಕುತಿಮ್ಮ ||

    • ಕೆಲವೊಂದು ತಿದ್ದುಪಡಿಗಳು ಬೇಕಿವೆ.ಅವನ್ನು ಮುಖತಃ ತಿಳಿಸುವೆ.

  6. ಒಂದೆ ಗಗನವ ಕಾಣುತೊಂದೆ ನೆಲವನು ತುಳಿಯು |
    ತೊಂದೆ ಧಾನ್ಯವನುಣ್ಣುತೊಂದೆ ನೀರ್ಗುರ್ಡಿದು ||
    ಒಂದೆ ಗಾಳಿಯನುಸಿರ್ವ ನರಜಾತಿಯೊಳಗೆಂತು |
    ಬಂದುದೀ ವೈಷಮ್ಯ ? – ಮಂಕುತಿಮ್ಮ || – 14.

    एकमेवाकाशमाश्रित्य भूमिमपि
    तुल्यधान्यान्यत्ति तुल्जलपायी ।
    तुल्यवायुं श्वसति सकलोऽपि मर्त्य इह
    वैषम्यवानस्ति – मङ्कुतिम्म ।।

    आकाशमेकं पृथिवीत्वनन्या
    भोज्यानि तुल्यानि जलं च तुल्यम् ।
    श्वास्योऽपि वायुर्यदि तुल्यरूपः
    कस्मान्नरोऽतुल्य इहास्ति लोके ।।

Leave a Reply to विश्वासो वासुकिजः Cancel reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)