Jul 302014
 

परिसंख्यायुतां स्मृत्वा भट्टबाणस्य भारतीम् |
अधुना पद्यमासेऽस्मिन् कुर्म उद्यानवर्णनम् ||

परिसंख्यालङ्कारं उपयुज्य उद्यानवर्णनं कुर्मः| सन्त्यनन्तोदाहरणानि बाणभट्टस्य कादम्बर्याम् |

  7 Responses to “पद्यपाने संस्कृतपद्यमासः ११ : अलङ्कारयुतवर्णनम्”

  1. Raghavendra, you mean सन्त्यनन्तोदाहरणानि?

  2. परिसङ्ख्यायुता सा का भट्टबाणस्य भारतीः।
    यां स्मृत्वा पद्यमासेऽस्मिन् कुर्म उद्यानवर्णनम् ||

    • sankhyaanam parisankhyaayaah drutam datvaa vimochaya
      padyamekamudaahrutya tvadbaanatrasta chinmayam

      lekhane devanaagaryaah saadhanam kim yaduttamam
      kathyataam kaavyakartaaro dhanyavaadaanvadaamyaham

  3. रसः पाके न, पुष्पेषु मित्रगोष्ठौ सुभाषिते।
    विहरत्सुन्दरीकाये चैवं वनं सुधामयम्॥

  4. घोषो न दम्भात् विहङ्गाद्धि नूनं
    निन्दा न शिष्टात् हरिभ्यो हि यत्र।
    पीडा न हृद्दारणात् तत्र दाहात्
    याने शरण्यं वनं तन् नमामि॥

    दा दा द दा दा द दा दा द दा दा इति संश्रयश्रीः।
    [शोधनम् – विषमपादान्ते लघोः निष्कासनम्।]

Leave a Reply to Chinmaya Cancel reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)