Aug 062015
 
आषाढमासस्तु कविकुलगुरुकालिदासप्रियमासः। अत एव मासेस्मिन् समस्यायां सः कर्णाटभाषायां काव्यं करोति |

समस्या : कर्णाटोक्त्यां कवनमकरोत् कालिदासः कवीन्द्रः|

छन्दः : मन्दाक्रान्ता

AshADha being very much beloved to the greatest poet kAlidAsa, the topic also is about him.
i.e. “kAlidAsa wrote poetry in kannada”. The line is set in mandAkrAntA metre which is one of his favourite metres which (at least in its present form) might have been conceived by him.

  37 Responses to “पद्यपाने संस्कृतपद्यमासः २३ : समस्यापूरणम् :: कर्णाटोक्त्यां कवनमकरोत् कालिदासः कवीन्द्रः ।”

  1. `खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
    क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य|`
    एवं शब्दस्फुरणभरितं श्राव्यमानं मनोज्ञम्
    (कर्ण+अट+उक्त्यां)कर्णाटोक्त्यां कवनमकरोत् कालिदासः कवीन्द्रः|| 😉

    • ಅತ್ಯಾಶ್ಚರ್ಯೋ ಹ್ಯಭವದಹಹಾ ರ೦ಪವರ್ಯಸ್ಯ ಪದ್ಯ೦
      ಗೀರ್ವಾಣೋಕ್ತ್ಯಾ೦ ಲಿಖಿತಮಧುನಾsದೃಷ್ಟಪೂರ್ವ೦ ತು ದೃಷ್ಟ್ವಾ!!

    • Alas! My parihaara, as given in one of the aashukavitaa sessions, was on the same lines (karNa+aTa = karNaaTa)……now what to do? 🙂

      Well, prasaadu, it is nice.

    • गीर्वाणोक्त्यां कवनमकरोत् रङ्गनाथप्रसादः 😛

      • I recall a movie that I saw a few decades back – नासूर (cancer) – a medical fiction. A certain Dr. Bansilal who had earned his medical degree with great difficulty is about to perform a surgery. The entire medical staff get anxious and scream “बन्सीलाल आपरेशन कर रहा हैsss!!” while rushing to check him from doing it.

    • Hearty thanks to N, G and R. I am flattered by the amount of praise pouring in for composing just one line! In fact I looked for a verse in meghadUtam that had the mUrdhanya-s (aTa) aplenty. I couldn’t fine one. So I settled for this extract.
      @ G,
      If this were the only solution, the samasyA would not have been proffered. I am in anticipation of your and others’ variety parihAra-s.
      @ N,
      The distancing of ದೃಷ್ಟ್ವಾ from ಅಭವತ್ tells that you have freed yourselves from the arithmetic of chandas and perceived the entire (half) verse in one go. And placing it alongside the phonetically similar ಅದೃಷ್ಟ are worth noticing and enjoying.
      @ R,
      I didn’t know that my name fitted into the yatisthAnottarapAdAntya of mandAkrAnta, sragdharA, mahAsragdharA, mAlinI, shalinI and layagrAhi!

  2. किं तच्चित्रं नभसि विरही याति वेश्यानिकेतम् । वेश्या काचित्कवनममुना श्रोतुमिच्छत्यनिन्द्या। भाषामन्यामविदितवती चेत्यवेत्यावधानी। कर्णाटोक्त्यां कवनमकरोत् कालिदास: कवीन्द्र:।।

    • नूनं नूतनोsयं परिहारप्रकारः प्रयतितो हि तत्र भवता भवता। किञ्चास्मिन् कालिदासः कवीन्द्र इति भागः कथं सार्थवाल्लगतीति मे विचिकित्सा।

  3. Namo kavibhyah

  4. मम तावत्पूर्वोक्ताशुकवितागोष्ठ्यां पद्यमिदं परिहाररूपेण पठितम्।

    वाणीवीणागुणरणनचिन्माधुरीमोदयुक्त्या
    गौरीशर्वाद्वयनयजयप्रीतिसंफूर्तिशक्त्या।
    देशस्यास्य प्रसृमरकलाशास्त्रविज्ञानरक्त्या
    कर्णाटोक्त्या कवनमकरोत्कालिदासः कवीन्द्रः॥

    अत्र तु कर्णेषु अटन्तीमिति कर्णाटीं कामप्युक्तिविच्छित्तिमनुरुद्ध्य परिहृता समस्या। क्रमोsयं तु मित्रवरस्य रङ्गनाथप्रासादस्येव कीलकमनुसरतीति सुवेद्यः।

    संप्रति नूतनं परिहारं व्याजिहीर्षुरस्मि। तद्यथा :

    श्रावं श्रावं बसवसुकवेश्चामराजः क्षितीशः
    वैदर्भोक्त्या ललितललितं नव्यशाकुन्तलाख्यम्।
    दृश्यं काव्यं सदसि मुदितस्त्वेवमुच्चैर्बभाषे
    “कर्णाटोक्त्या कवनमकरोत् कालिदासः कवीन्द्रः”॥

    प्रसिद्ध एव चामराजभूपालस्य सभायां विराजमानः कन्नड-संस्कृतकविर्बसवप्पशास्त्रिवर्यः। तस्य कर्णाटशाकुन्तलं तु कविकुलगुरो रूपकस्य परमसुन्दरः कन्नडभाषानुवाद इति विदुषां सर्वेषामप्यभिमतम्। अतो हि सरणिमिमादृत्य कल्पितोsयं परिहारः। अत्र सहृदयाः प्रमाणम्।

    • nice verses. By the time I thought of basavappa shastry it was taken 🙁

      • However, Bendre is not…, so

        दत्तात्रेयोद्गमितवचने मेघदूतं निशम्य
        स्निग्धं शुद्धं कविकुलगुरोर्वाक्समुद्भूतगीतम् |
        ऊचुः काव्यानुभवसुखिनो बाष्पपर्याकुलाक्षाः
        कर्नाटोक्त्यां कवनमकरोत् कालिदासः कवीन्द्रः ||

        By the way, I do not find kavana in the sense of a poem in Monier-Williams or Apte. The meanings given there are (name of man and water in MW. and water in Apte, Chakravarti Srinivasa Gopalacharya’s dictionary does not have the word. Is there any old Sanskrit usage of the word in the sense related to poetry?

  5. ಶ್ರುತ್ವಾ ಸ್ವರ್ಗೇ ಕವಿಕುಲಗುರುರ್ನಾರಣಾರ್ಯಸ್ಯ ಕೀರ್ತಿಮ್
    ಯದ್ಭಾಷಾಯಾ೦ ವಿಜಯತಿ ಜಯ೦ ಮುಹ್ಯಮಾನೋ ಹಿ ತಸ್ಯಾಮ್
    ತ್ಯಕ್ತ್ವಾ ನಾಕ೦ ಪುನರಿಹ ಜನಿ೦ ಧಾರಯನ್ ದಕ್ಷಿಣಾ೦ಕೇ
    ಕರ್ಣಾಟೋಕ್ತ್ಯಾ೦ ಕವನಮಕರೋತ್ ಕಾಲಿದಾಸಃ ಕವೀ೦ದ್ರಃ

    ಮನಸ್ಸಿನಲ್ಲಿ ಹೊಳೆದಿದ್ದ ಎರಡು ಪರಿಹಾರಗಳನ್ನೂ (ಕರ್ಣ ಅಟ, ಬಸವಪ್ಪ ಶಾಸ್ತ್ರಿಗಳು) ಪ್ರಸಾದರೂ, ಗಣೇಶ ಸರ್ ರೂ ಹೊರಗೆಡವಿದರು. ನಾನು ಕುಮಾರವ್ಯಾಸನ ಹಾಗೂ ಪುನರ್ಜನ್ಮ ಸಿದ್ಧಾ೦ತದ ಮೊರೆ ಹೋಗಬೇಕಾಯಿತು. ನಾರಣಾರ್ಯ – ನಾರಣಪ್ಪ.

  6. ವಾಣೀಕರ್ಣದ್ವಿತಯಕಲಿತ೦ ಕು೦ಡಲದ್ವ೦ದ್ವಮಸ್ಯಾಃ
    ಭಾಷಾಯಾಸ್ತು ಪ್ರಸೃತವಿಭವ೦ ರಸ್ಯವಾಗರ್ಥಯುಗ್ಮಮ್
    ಯೈಷಾ ಭೂಷಾ ಕಲಯತಿ ಬುಧಾನದ್ಯ ತಸ್ಯಾ೦ ಹಿ ವಿದ್ವತ್-
    ಕರ್ಣಾಟೋಕ್ತ್ಯಾ೦ ಕವನಮಕರೋತ್ ಕಾಲಿದಾಸಃ ಕವೀ೦ದ್ರಃ

    ಯಾವ ಭಾಷೆಗೆ ರಸ್ಯವಾದ ವಾಗರ್ಥಗಳು ವಾಣಿಯ ಕರ್ಣಕು೦ಡಲಗಳ೦ತಿವೆಯೋ, ಯಾವುದು ಬುಧರಿಗೆ ಅಲ೦ಕಾರದ೦ತೆ ಇದೆಯೋ, ಆ ವಿದ್ವತ್ಕರ್ಣಾಟೋಕ್ತಿಯಲ್ಲಿ (ವಿದ್ವಜ್ಜನರ ಕಿವಿಗಳಲ್ಲಿ ರಿ೦ಗಣಿಸುವ ಭಾಷೆಯಲ್ಲಿ) ಕಾಳಿದಾಸನು ಕಾವ್ಯರಚನೆಗೈದ.

  7. वाट्साप्-फेस्बुक्-ट्विटर-विपुले है-हलो-डूड् प्रदेशे
    सद्यः काले मलयनगरे पद्यवैद्योऽवतार्य |
    जिह्वारोगं प्रशमितुमसावाङ्ग्लभाषैकजातं
    कर्णाटोक्त्यां कवनमकरोत् कालिदासः कवीन्द्रः ||

    (मलयनगरम् – Garden City – बेङ्गलूरु)

    • रस्यं नूत्नं प्रकृतयुगहृद्वेद्यमेवास्ति पद्यम्।

    • Very contemporary solution. Fine. Welcome to padyapaana Shashikiran. Keep visiting.

    • मासे मासे भवतु भवतः काव्यधारा सुधांशो 🙂

      • अवश्यं राघवेन्द्रार्य!
        धन्यवादाः सर्वेभ्यः |

  8. @ Sri RG,
    We are typing away the same thing at the same time – you in Sanskrit and I in English (in response to verses by N and S)

  9. राज्ञा यावत्कविकुलगुरुः कुन्तले दूतकार्ये
    नानाभाषाकवनरचनाकोविदो यन्नियुक्तः
    तत्कर्णाटे सहृदयविदां प्राकृते रञ्जनार्थम्
    कर्णाटोक्त्यां कवनमकरोत् कालिदासः कवीन्द्रः

    An imaginary solution based on kuntaleshwara dautya. I’m not sure the substantiation has come out really well. kuntala was part of karNATa.

    kAlidAsa being appointed as messenger by his king to kuntala, being well-versed in poetry writing in many languages, to entertain the sahRdayas of karNata, versified in prAkRta/kannada

    • ದಿಟ…
      ತನ್ನಾ ಕಾವ್ಯಂಗಳನು ಕರುನಾಡೊಳ್ ಗಡಾ ಸವ್ಯಸಾಚಿs
      ಮುನ್ನಂ ತಾನೇ ಒರದು ಮಗುಳಿಂ ಸಂಸ್ಕೃತಕ್ಕಾತನೇನೆs|
      ಚೆನ್ನಿಂ ಭಾಷಾಂತರಿಸಿ (ಅವನ್ನು ಒಯ್ದು) ತ್ವರೆಯಿಂ ಪೋಗಲುಜ್ಜೈನಿಗಾಗಳ್
      ಬನ್ನಂಗೊಂಡೋಲೆಯಗರಿಗಳುಂ (ಕನ್ನಡದವು) ಮಣ್ಣಿನೊಳ್ ಲುಪ್ತಮಾಯ್ತಯ್||

    • नूनमतिरुचिरं कुन्तलेश्वरदौत्यकाव्याश्रितं पूरणं भोज-क्षेमेन्द्रादीनां च परमाह्लाददायकं स्यादित्याशासे।

  10. म्लाने बाणेऽवनतवदने भारवौ भाविहीने
    भ्रान्त्याक्रान्ते कविवरगणे भोजराजे हताशे |
    मौनीभूते स्फुरितनयने प्रेक्षके— रङ्गमञ्चे
    कर्णाटोक्त्या कवनमकरोत् कालिदासः कवीन्द्रः ||

    [A scene from Bhoja’s court is being staged in a Kannada Play]

    • ದಯವಿಟ್ಟು ವಿವರಿಸುತ್ತೀರ? ಔಚಿತ್ಯಸಹಿತ ಸಾನ್ವಯ ಅರ್ಥವಾಗಲಿಲ್ಲ.

      • म्लाने बाणे, अवनतवदने भारवौ भा-विहीने
        भ्रान्त्याक्रान्ते कविवरगणे, भोजराजे हताशे |
        मौनीभूते स्फुरितनयने प्रेक्षके— रङ्गमञ्चे
        कर्णाटोक्त्या कवनमकरोत् कालिदासः कवीन्द्रः ||

        Bana’s face is pale, Bharavi is downcast, poets have been thrown into confusion and Bhoja is dejected, the audience looks in stunned silence— then Kalidasa composes on the theater-stage, a verse in karNATa-bhAshA.
        (A kannada play based on Kalidasa is being performed, and there, the verses he recites are in Kannada)

  11. निद्रामग्नः करदलपतिर् दाक्षिणात्योऽस्ति कश्चिद्
    वार्तां श्रुत्वा कविकुलगुरुर् वारिदात्रा सखेदं |
    “रात्रिर् याताऽलसवर सकृद् मुञ्च मञ्चं तव्” एत्थं
    कर्णाटोक्त्या कवनमकरोत् कालिदासः कवीन्द्रः || 😛

    [करदल = congress]

Leave a Reply to Raghavendra G S Cancel reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)