Oct 072015
 

शलभतां लभतां हृदयं मम” इति द्रुतविलम्बितपद्यस्य अन्तिमपादं अस्मिन् मासस्य पद्यपूरणविभागपादं | मोदन्ते सहृदयहृदयानि यदि पूरणपद्यानां द्वितीयपादे अपि यमकलङ्कारः (यथा  “शलभतां लभतां..”) आविर्भविष्यति |

  4 Responses to “पद्यपाने संस्कृतपद्यमासः २५ : पद्यपूरणम् :: शलभतां लभतां हृदयं मम |”

  1. ಹರಿದಜಸ್ರವಿಶಾಲಮನೋಹರೇ
    ಪ್ರಭವತಾಂ ಭವತಾಂ ಕವಿತಾವನೇ |
    ಕವಿಗಣೇಶ ಗಣೇಶ ಸದಾ ಮುಡಾ
    ಶಲಭತಾಂ ಲಭತಾಂ ಹೃದಯಂ ಮಮ ||

  2. रसिकेभ्यो नमः,

    तव नवाकृतिसंस्कृतिसंभवो
    भवरिपुर्यमदीपि सुदुर्लभे! ।
    प्रणयिते गहने दहने ततश्
    शलभतां लभतां हृदयं मम।।

Leave a Reply to ಕೇಯೂರ Cancel reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)