Apr 142016
 

संस्कृतवाङ्ग्मये प्रसिद्धाः पूर्वकविप्रशस्तयः | कृतवन्तः कवयस्सर्वे स्वेषां काव्यमुखे च | विविधसुभाषितसंग्रहे पूर्वकविप्रशस्तयः इति विभाग एव पृथक्कृतः | ऋतावस्मिन् वसन्ते तत्संप्रदायवृक्षं पुनरुत्फुल्लयितुं नूतनकवितया दोहदं कारयामः |

Feb 062016
 

मासेऽस्मिन् विविधालङ्कारान् उपयुज्य नागरकहेमन्त/शिशिरऋतुवर्णनम् कुर्मः |

Dec 082015
 

मासेऽस्मिन् कविशङ्करार्येण दत्तं वस्तु प्रभातवर्णनम् | श्लिष्टरूपकालङ्कारभूयिष्ठानि अथवा दृष्टान्तालङ्कारभूयिष्ठानि पद्यानि रचयामः |

Sep 072015
 

मासेस्मिन् श्रीकृष्णजन्माष्टमी तथा गणेशचतुर्थी पर्वाचरणार्थं कृष्णस्य वा गणेशस्य लीलाविशेषवर्णनानि   रूपकालङ्कारभूयिष्ठानि रसवत्पद्यानि रचयामः |

Two important festivals, Krishna Janmashtami and Ganesha Chaturthi are celebrated in this month. We shall celebrate the same by composing verses describing the wonderful and inexhaustible pastimes of krishna or ganesha. The verses should consist rUpaka/metaphor as the main figure of speech.

Oct 012014
 

ससन्देहालङ्कारं उपयुज्य सरस्वतीस्तुतिं/वर्णनं कुर्मः|  अत्रास्ति लक्षणं उदाहरणं च  कर्णाटभाषायाम् |

 

Jul 302014
 

परिसंख्यायुतां स्मृत्वा भट्टबाणस्य भारतीम् |
अधुना पद्यमासेऽस्मिन् कुर्म उद्यानवर्णनम् ||

परिसंख्यालङ्कारं उपयुज्य उद्यानवर्णनं कुर्मः| सन्त्यनन्तोदाहरणानि बाणभट्टस्य कादम्बर्याम् |

Apr 032014
 

अस्मिन् मासे वयं वसन्तऋतुसंबन्धिनः वस्तूनां वर्णनं व्यतिरेक/विभावना/उल्लेखालङ्कारं उपयुज्य  कुर्मः