Aug 062015
 
आषाढमासस्तु कविकुलगुरुकालिदासप्रियमासः। अत एव मासेस्मिन् समस्यायां सः कर्णाटभाषायां काव्यं करोति |

समस्या : कर्णाटोक्त्यां कवनमकरोत् कालिदासः कवीन्द्रः|

छन्दः : मन्दाक्रान्ता

AshADha being very much beloved to the greatest poet kAlidAsa, the topic also is about him.
i.e. “kAlidAsa wrote poetry in kannada”. The line is set in mandAkrAntA metre which is one of his favourite metres which (at least in its present form) might have been conceived by him.

Aug 022015
 

‘ತಾನೇತಕೋ ನಕ್ಕಳಯ್’ ಎಂಬ ಪಾದಾಂತ್ಯವನ್ನು ಬಳೆಸಿ ಪದ್ಯಪೂರಣವನ್ನು ಮಾಡಿರಿ. ಈ ಪಾದಾಂತ್ಯವನ್ನು ಮತ್ತೇಭ/ಶಾರ್ದೂಲ, ಪಂಚಮಾತ್ರಾಚೌಪದಿ ಇತ್ಯಾದಿ ಛಂದಸ್ಸುಗಳಲ್ಲಿ ಹೊಂದಿಸಬಹುದು