Dec 142013
 

भृङ्गे बद्धं सरोरुहम्

इति अनुष्टुप् पद्यस्य अन्तिमपादं उपयुज्य समस्यापूरणं कुर्मः

  72 Responses to “पद्यपाने संस्कृतपद्यमासः ६: समस्यापूरणम् :: भृङ्गे बद्धं सरोरुहम्”

  1. कन्यां स्मरशरत्रस्तां चोदितात्मसमर्पिताम् |
    दृष्ट्वाभीकेन इत्युक्तं भृङ्गे बद्धं सरोरुहम् ||

    अभीक – lustful fellow

    • Fine idea. But in the third foot there is a visamdhi-dOSha (…दृष्ट्वाभीकेनॆत्युक्तं) If corrected so, metre would be derailed:-(

  2. ऐन्द्रजालिकनैपुण्यात् मञ्चेस्मिन् कैतवक्रियात् |
    पर्वते सागरं बद्धं भृङ्गे बद्धं सरोरुहम् ||

    Magic show

  3. तारुण्यसुमतन्वा: स: कृष्ट्वाश्लिष्टति बाहुभि:
    रक्तिसंसर्गकर्मेस्मिन् भृङ्गे बद्धं सरोरुहम्

  4. यदागतस्स निर्णेता पुष्पपातभयात्तदा
    कन्यया सुमविन्यासे भृङ्गे बद्धं सरोरुहम्

    सुमविन्यासे (स्पर्धायां) यदा सः निर्णेता आगतः तदा कन्यया पुष्पपातभयात् भृङ्गे सरोरुहं बद्धम्
    भृङ्ग = vase

    • अतिसुन्दरकल्पना नवा
      प्रतिपन्ना भवता हिता तथा ।
      प्रियमित्र! तदस्तु वन्दन-
      स्फुरणं मामकमाशुकाव्यतः ॥

  5. गुरोर् वात्सल्यवर्षाश् च
    मय्ययोग्यजने कृता।
    दृष्ट्वावोचन् बुधास् तत्र
    भृङ्गे बद्धं सरोरुहम्॥

    विवक्षा – साधारणतः गुरोः‌ परितः भृङ्गा इव भ्रमन्ति शिष्याः। परन्त्व् अत्र अयोग्यजने गुरुणा वात्सल्यवर्षाः कृताः। तद्भाग्येन विडम्बिता ऊचुः – “भृङ्गे बद्धं सरोरुहम्!”

  6. कार्यात्कार्यं चले बद्धं हृत्कमलं नरे यथा ।
    पुष्पात्पुष्पं तथामुष्मिन् भृङ्गे बद्धं सरोरुहम् ॥
    चलः = चञ्चलः

    • Fine pUraNa. But thesecond paada suffers dure to weak rhythm of shlOka. Though this line is ‘sa-lakSHaNa” in a general sense, it lacks substantial lakShaNa. This secret of shlOka metre has to be felt by reading masters of this metre like kaalidaasa and kShEmEndra

    • प्रिय नरेश। यथा रागार्येणोक्तम्, श्लोके प्रत्येकस्मिन्नपि पादे द्वितीय-तृतीययोर् वर्णयोर् अन्यतरस् स्याद्गुरुः।

  7. दीपज्वालनमग्नानां शिरोधृतसृजो ह्रदे ।
    सुगन्धेन समाकृष्टभृङ्गे बद्धं सरोरुहम् ॥

    समाकृष्टाः भृङ्गाः यस्मिन् सः तथोक्तः ह्रदः सरोवरः ।
    ಕೆರೆಯಲ್ಲಿ ದೀಪ ಹಚ್ಚಿಸಲು ಮಹಿಳೆಯರು ಹೋಗಿದ್ದರು. ಮುಡಿದ ಹೂವಿನ ಸುಗಂಧದಿಂದ ಆಕೃಷ್ಟವಾದ ಭ್ರಮರಗಳುಳ್ಳ ಆ ಕೆರೆಯಲ್ಲಿ ಕಮಲಗಳಿದ್ದವು.

    • Unable to appreciate the import of this:-(

      • इष्टार्थसिद्धये सरोवरमासाद्य दीपपात्राणि प्लावयन्ति जले । तत् चित्रं मनसि निधाय –
        दीपज्वालनमग्नानां महिलानां शिरोधृतसृजः शिरसि धृतायाः पुष्पमालायाः सुगन्धेन समाकृष्टाः भृङ्गाः भ्रमराः यस्मिन् तस्मिन् ह्रदे सरोवरे सरोरुहं बद्धम् आसीत् ।

        In other words, this pUrana was to avoid a koDagana koLi nungitta type of thinking.

        Regarding the shloka structure – I take your point. Too many laghus in the second pada I think.
        As always, many thanks for the feedback sir.

  8. पद्यपानस्य बालानां
    पोषकेऽष्टावधानिनि।
    पश्याद्भुतं हि भाग्यं नो
    भृङ्गे बद्धं सरोरुहम् ॥

  9. ॐकारपूरितत्वात् तु
    पद्मनाभो द्विरेफगः।
    वैचित्र्यं दृश्यतां तेन
    भृङ्गे बद्धं सरोरुहम्॥

    ॐकारपूरितो भृङ्गः
    कमला तस्य वक्षसि।
    वैचित्र्यं दृश्यतां विष्णोः-
    भृङ्गे बद्धं सरोरुहम्॥

    [तात्पर्यम् – भृङ्गो यथा अव्यक्तेन केनचित् सततशब्देन पूरितः, तथैव विष्णुः‌ परब्रह्मा ॐकारस्वरूप ॐकारपूरितो भृङ्ग इव। परन्तु तस्य नाभे ब्रह्मासनं सरोरुहं वरिवर्त्ति। एवं हि वक्षसि सदा लक्ष्मी कमला पद्महस्ता पद्मासना समुद्रोद्भवा सरोरुहम् इव वसति। तेन विष्णौ वैचित्र्यं दृश्यते – भृङ्गे बद्धं सरोरुहम्। ]

  10. पुष्पसारपिबद्भिर्हि वर्धते सस्यसन्ततिः ।
    अतः कृतज्ञतादाम्ना भृङ्गे बद्धं सरोरुहम् ॥

    सस्यानां सन्ततिवर्धनार्थं अन्यपुष्परागस्पर्शः आवश्यकः एव । तदर्थं पुष्पसारं पिबन्तः भ्रमरादिकीटाः साहाय्यं कुर्वन्ति । तस्मात् सरॊरुहं कृतज्ञं भवेत् ।

  11. श्रीरामप्रियस्य वैज्ञानिकदर्शनेन प्रेरितम् –

    प्रसूत्याय् आलिसेवायां
    रतास् सर्वे हि पादपाः।
    मधु-वर्ण-सुगन्धैश्च
    भृङ्गे बद्धं सरोरुहम् ॥

  12. रामस्य मुखपद्मं सा सीतादृष्टा स्वयंवरे।
    सीतेक्षणं तु भृङ्गाभं भृङ्गे बद्धं सरोरुहम्॥

    • सीतादृष्टा इति किम् समस्तपदम्? कस्य विशेषणम्?

      दृष्टा इति दृष्टवती इति अर्थे न प्रयोक्तव्यम्।

    • It should be ‘raamasya mukha-padmaM tatseetaa-dRShTaM……..’Vishwaasa’s observation is correct.But the idea is really good.

      • धन्यवादाः..
        रामस्य मुखपद्मं तत्सीतादृष्टं स्वयंवरे।
        सीतेक्षणं तु भृङ्गाभं भृङ्गे बद्धं सरोरुहम्॥

        एतानि लकारलिङ्गविभक्तिवचनानि सर्वदा confuse कुर्वन्ति 😉

  13. कोन्वेतत्कथयंत्युक्तिं
    ’भृङ्गे बद्धं सरोरुहम्’?
    जगत्सर्वमिदं वेत्ति
    भृङ्गेsबद्धं सरोरुहम्॥

  14. तावकेक्षणसंरोधि स्रस्तान् द्राघीयसोऽलकान् ।
    विलोक्य विस्मितो मन्वे भृङ्गे बद्धं सरोरुहम् ॥

  15. ಅಸ್ತಂ ಗಮಿಷ್ಯಮಾಣೇನ
    ದಕ್ಷಕೋಷಾಧಿಕಾರಿಣಾ |
    ದಿವಾಕರೇಣ, ನಿರ್ಯಾತೇ
    ಭೃಙ್ಗೇ, ಬದ್ಧಂ ಸರೋರುಹಮ್ ||

    ಅವಸರದಲ್ಲಿ ಬರೆದಿದ್ದೇನೆ. ತಪ್ಪುಗಳನ್ನು ತಿದ್ದುವುದು.

    ದಕ್ಷನಾದ ಅಧಿಕಾರಿಯು ಎಲ್ಲರೂ ಆಚೆ ಹೋದ ಮೇಲೆ ಕೋಷವನ್ನು ಮುಚ್ಚಿ ಮನೆಗೆ ಹೋಗುವಂತೆ ಸೂರ್ಯನು ದುಂಬಿಯು ಆಚೆ ಹೋದೊಡನೆ ಕಮಲ(ದ ಕೋಷ)ವನ್ನು ಮುಚ್ಚಿ ಅಸ್ತಂಗತನಾದನು.

    • ಚೆನ್ನಾಗಿದೆ ಎಂದು ಸರ್ಟಿಫೈ ಮಾಡಲಾರೆ; ಚೆನ್ನಾಗಿ ಆಸ್ವಾದಿಸಿದೆ ಎಂದಷ್ಟೆ ಹೇಳಬಲ್ಲೆ. Way to look at it Sudhir! ಅವಸರದಲ್ಲಿ ಬಂದುದು ಈ ಪರಿಯದೆಂದಾದರೆ:

      ಸಮಯವಿದ್ದಾಗೊಮ್ಮೆಯವಸರದೆ ತೊಡಗಿರೈ
      ರಮಿಸುವೀ ತೆರನ ಪದ್ಯಗಳುಕ್ಕುಗುಂ|
      ಅಮರಮೆನಿಪುವುವಾಗ ಮಾ-ಖಂಡಕಾವ್ಯದೊಳ್
      ಜಮೆಯಾಗೆ ಕಬ್ಬಗಳು ಹೊನಲಿನೊಳು ತಾವ್
      (ಪುರುಸೊತ್ತಿದ್ದಾಗ ಹೀಗೆ war footingನಲ್ಲಿ ಪದ್ಯ ರಚಿಸಿ. ಬಹುಪದ್ಯಗಳು ಒಮ್ಮೆಗೇ ಒಸರಿದಾಗ ಅವು coherent (ಹೊನಲು) ಆಗಿರುತ್ತವೆ, ಖಂಡಕಾವ್ಯವೋ ಮಹಾಕಾವ್ಯವೋ ಅವತರಿಸುತ್ತದೆ.)

      • ಇಲ್ಲ ಪ್ರಸಾದು, ಸುಧೀರ್ ಅವರ ಪದ್ಯವು ನನಗಂತೂ ನೂತನಕಲ್ಪಾನುಪ್ರಾಣಿತವಾಗಿಕಂಡಿದೆ; ರಸಮಯವೂ ಆಗಿದೆ. ಇಲ್ಲಿ ಯಾವುವೇ ಶಬ್ದಾರ್ಥದೋಷಗಳು ಕೂಡ ಇಲ್ಲ. ಇಷ್ಟೆಲ್ಲ ಪೂರಣಗಳು ಬಂದ ಬಳಿಕವೂ ಇಂಥ ಹೊಸಬಗೆಯ ಪರಿಹಾರವನ್ನು ಸಾಧ್ಯವಾಗಿಸುವುದೆಂದರೆ ಇದು ಸಾಮಾನ್ಯದ ಶಕ್ತಿಯಲ್ಲ. ಆದರೆ ಸುಧೀರ್ ತನ್ನ ಸಾಮರ್ಥ್ಯಕ್ಕೆ ತಕ್ಕ ಘನತೆಯ ಮಹಾಕೃತಿಗಳನ್ನು ರಚಿಸುತ್ತಿಲ್ಲವೆಂಬ ನಿಮ್ಮ ಮಾತು ಮಾತ್ರ ನನಗೂ ಒಪ್ಪಿಗೆ.

      • saaar, you have misunderstood me. When I said ‘ಚೆನ್ನಾಗಿದೆ ಎಂದು ಸರ್ಟಿಫೈ ಮಾಡಲಾರೆ’, I meant that the verse is far too good for just a naive pat on the back.

  16. 2 paise. Urgently written… Please correct as required…

    हरिपाद-पयोजात-जाता-पात-महोद्यमे ।
    हर-कुन्तल-जालैक-भृङ्गे बद्धं सरोरुहं ॥

    During gangAvataraNa a lotus from that river gets stuck in Shiva’s bee-like locks.

    सुन्दरीमुखराजीव-बिम्बालोक-रसोद्यमे ।
    प्रियागमे च कानीन-भृङ्गे बद्धं सरोरुहं ॥

    Pupil (of-the-eye)-bee scans several beautiful lotus faces. When it sees the beloved’s face, it captures that lotus face as a reflection. kAnIna-pupil.

    • सुन्दरम् अस्ति। हरिपाद-पयोजात-जाता-पात-महोद्यमे । → हरिपादपयोजातं गङ्गापातमहोद्यमे ?

    • ಅತ್ಯಂತರಸರೋಚಿಷ್ಣು ಪೂರಣಂ ವೀಕ್ಷ್ಯ ತಾವಕಮ್ |
      ಮನ್ಯೇ ನೈದಂ ವೈಪರೀತ್ಯಂ ಭೃಂಗೇ ಬದ್ಧಂ ಸರೋರುಹಮ್ ||

    • Another ‘urgently written’! Sudheer’s tribe is increasing 🙂 – Increasing in all ways: Newer and worthier imaginations. Thanks RH.

      • धन्यवादाः विश्वास-राग-प्रसाद-महोदयेभ्यः ।

        विश्वास-महोदय, भवता यदुक्तं तदपि सुन्दरम् । अत्र देवगङ्गायां स्थितं सरोरुहम् अवतरणावसरे शिव-कुन्तल-भृङ्गे बद्धमित्येव पूरणम् । पयोजातं नाम अब्जम् । हरिपादपद्मसञ्जाता नाम गङ्गा । तस्याः अवतरणोद्यमे एवमभवत् इति ।

        • भवदुक्तविषयम् अहम् अवगतवान् एव।

          हरिपाद-पयोजात-जाता-पात-महोद्यमे इत्यत्र “जाता” मध्ये कथं भवतीति नावगतवान्।

          भवान् समस्तपदस्य हरिपाद-पयोजात-जाता इति समस्तपदस्य विग्रहं वदति वा?

  17. रूढं सरसि सर्वं च सरोरुहतया स्थितम् ।
    शुक्ति-मत्स्यादिकं तस्माद् भृंगॆ बद्धं सरोरुहम्॥

    (भृंगशब्दस्तु स्वर्णकलशतयाsपि प्रसिद्धः।इद तु राघवॆंन्द्रॆणापि ख्यापितम् ।

  18. तरुणार्क-करैः फुल्लं सस्मितम् पत्रिणां रवैः |
    हन्त! निरादरे स्वैरे भ्रुङ्गे बद्धम् सरोरुहम् ||

    Alas! The lotus that bloomed owing to the rays of the sun, smiling at bird-calls, is captivated by the willful bee.
    (Even though the sun makes the lotus bloom with his rays, and makes her smile by making the birds sing, the lotus gives its nectar only to the bee).

    • दोष एष न पुश्पस्य
      भृङ्गार्कौ च न तादृशौ।
      आचरेयुर्नरा नैवं
      इति तैर्नाटकं कृतम्॥
      (with help from Dr. Shankar)

  19. तरुणार्क-करैः फुल्लं सस्मितम् पत्रिणां रवैः |
    हा हन्त ! निर्दये स्वैरे भ्रुङ्गे बद्धम् सरोरुहम् ||

    Changed the third pAda, as there seems to be some problem.

    • बालार्कबाधितोऽहं भोः वृष्टस्त्याज्येन पक्षिभिः ।
      दष्टोऽपि वंशसंवृद्ध्यै भृङ्गे बद्धं सरोरुहम् ॥

      पद्मम् एवं चिन्तयति । बालार्क एव मां बाधते । किं पुनः तरुणार्कः ? पक्षिणः मयि त्याज्येन दूषयन्ति । अतः भृङ्गेन दष्टोऽपि, तस्य प्रियो भवामि । यथा रामप्रियश्लोके उक्तं, दंशनेन वंशवृद्धिः भवति !

      • अत्र सरोरुह्ं नपुंसकलिङे अस्ति (प्रथमाविभक्त्याम्) । तद्विशेषणानि पुल्लिङ्गे । कथमेतत् समीचीनम् ?

        • निर्जीवे जीवत्वं निवेश्य कथिता कल्पनैषा । यदि वक्तुं प्रभवति पद्मं तर्हि आत्मानं पुंलिङ्गत्वेन वक्तुमपि प्रभवेत् 🙂
          तद्यथा मित्रं कथयति – ’गृहं प्रति यातोऽहम्’ इति । मित्रशब्दस्य नपुंसकलिङ्गत्वेऽपि साध्यते खलु वाक्ये पुंलिङ्गम् ।

          अपरः विषयः – द्वितीये पादे परिष्कारः अपेक्षितः । वृष्टस्त्याज्येन इति दोषाय भवति इति मन्ये । त्याज्येनार्द्रश्च पक्षिणाम् इति साध्विति मन्ये ।

    • Fine pUraNa.You have done the needed metrical corrections even before me laying my pen on it:-)

  20. आत्मरक्षां करिष्यन्त्या दयावत्या विना क्षतेः ।
    करे भ्रमिताक्रान्तभृङ्गे बद्धं सरोरुहम् ॥

    विना क्षतेः हिंसां विना आत्मरक्षां करिष्यन्त्याः दयावत्याः करे सरोरुहं बद्धम् । कीदृशे करे ? भ्रमिताक्रान्तभृङ्गे । आक्रान्तश्चासौ भृङ्गश्च आक्रन्तभृङ्गः । भ्रमितः आक्रान्तभृङ्गः येन सः । (एतादृशः समस्तपदस्य साधुत्वे संशयं गाहते मे मनः – द्वयोः क्तान्तयोः उपस्थितेः । समाधानं जिज्ञासे ।)

    ಭ್ರಮರಪ್ರಸಂಗವನ್ನು ಸ್ಮರಿಸಿ ಇದು.. ಬಂದ ದುಂಬಿಯನ್ನು ಹೋಗಲಾಡಿಸಲು ಒಬ್ಬಳು ಕೈಯಲ್ಲಿ ಕಮಲವನ್ನು ಹಿಡಿದಿರುವಳು. ಕಮಲವನ್ನೇಕೆ ? ಕೈಯಾಡಿಸಿ ಹೊಡೆದರೆ ದುಂಬಿಗೆ ಏಟಾಗದಿರಲೆಂದು.

  21. कर्मराहित्यबद्धानाम् तार्किकानां तु चिन्तनम् ।
    पद्मे बद्धोऽस्ति वा भृङ्गो भृङ्गे बद्धं सरोरुहम् ?

  22. दृष्ट्वा गतिं यथा सर्पः सर्पज्ञं शरणं गतः ।
    संसारविषकासारे भृङ्गे बद्धं सरोरुहम् ॥
    सर्पज्ञः = ಹಾವಾಡಿಗ
    यथा सर्पः (सर्पज्ञस्य) गतिं चलनं दृष्ट्वा सर्पज्ञं शरणं गतः, तथा संसारविषकासारे संसारः एव विषसरोवरः तस्मिन् विद्यमानं सरोरुहं भृङ्गे (चलति) बद्धम् ।

  23. मेघैराच्छादिते प्रातः भास्करेऽदृश्यतां गते ।
    क्वासौ क्वासौ पुनः प्रश्नैः भृङ्गे बद्धं सरोरुहम् ॥

    कदाचित् प्रातः मेघावरणेन सूर्यः न दृष्टः । तदा पद्मम् आत्मविकासस्य इच्छया भृङ्गं पुनः पुनः पृष्टुं प्रचक्रमे – क्व नु मे रविः? इति ।

    • Your verse is very novel and fine. This is just my lateral thinking:
      सरोरुहस्य चेदस्ति मस्तिष्कोsपि (brain) सुचेतना (intellect)।
      उत्थाय कथमाशङ्के तत्रात्रस्तीति भास्करः?
      (आशङ्के – लकार may be wrong)

      • Thank you. And in answer to your question, I would say –
        बुधानामपि चेत् चेतोऽप्रत्ययं यापितं पदम् ।
        किं येषां ममताबुद्धिभृङ्गे बद्धं सरोरुहम् ॥

        बलवदपि शिक्षितानाम् आत्मनि अप्रत्ययं चेतः इति कालिदासोक्तं स्मृत्वा –
        बुधानाम् अपि चेतः अप्रत्ययं पदं यापितं चेत्, येषां सरोरुहम् हृदम्बुजं ममताबुद्धिः इति भृङ्गे बद्धं, तेषां किम्?

  24. शट्पदीम् माम् गरीयान् स:
    रवि: सप्ताश्वमानित:
    स्फर्धायाम् जयतीत्युक्त्वा
    भृङ्गे बद्धम् सरॊरुहम्

    Saying ‘I, the six legged one will be defeated by the Sun,who is noble and honoured by the seven horses in the competition (to win the love of the lotus)’ , the bee enclosed the lotus. ​
    (My first composition in Samskrit with help from Dr.Ganesh).

    I tried to bring in the word ‘saptapadi’ but couldnt with my limited knowledge of the language. Hope a member of the group will be able to improve the verse with this word.

  25. ಒ೦ದು ಪ್ರಾಚೀನ ಸಮಸ್ಯೆಗೆ ಪರಿಹಾರ..

    ನೈಮಿತ್ಯಿಕಸ್ತು ಮಾಧ್ವ್ವೀಯಃ ಪ್ರೇಮಪಾಶೌ ವಿವರ್ಣಿನೌ
    ಮಧುರಾಧರ ವ್ಯಾಪಾರೇ ಭೃ೦ಗೇ ಬದ್ಧ೦ ಸರೋರುಹ೦

    ಇದೊ೦ದು ಅತಿವರ್ಣೀಯ ಸ೦ಬ೦ಧ. ಮಧು ಸ೦ಗ್ರಹಣೆ ನೆಪಮಾತ್ರ. ತನ್ನಿಮಿತ್ಯ ನಿತ್ಯದ ಅಧರವ್ಯಾಪಾರದಲ್ಲಿ ಕಮಲವು ಭೃ೦ಗದ ಪ್ರೇಮಪಾಶದಲ್ಲಿ ಬಿದ್ದಿತ್ತು.
    ವಿವರ್ಣಿನ್ – ಸಪ್ತಮಿ – ವಿವರ್ಣಿನೌ??

Leave a Reply to रामप्रियः Cancel reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)