Feb 112015
 

सूर्येन्दुबिम्बयुगलं समलोकि रात्रौ |

इति पादं उपयुज्य समस्यापूरणं कुर्मः। 

Dec 032014
 

अलं कञ्चुकवस्त्रेण सती शाटीं न सार्हति |

इति अनुष्टुप्  पद्यस्य द्वौ पादौ उपयुज्य समस्यापूरणं कुर्मः |

Sep 022014
 

“हिमालये लसति पयोनिधिः किल”

इति पद्यस्य अन्तिमपादं उपयुज्य समस्यापूरणं कुर्मः | रुचिरावृत्तम्  | लक्षणं : U_U_ | UUUU_U_U_ |अत्र ‘|‘ यतिस्थाननिर्देशनचिह्नम् |

Jun 292014
 

“हारतां भजति नूपुरपाली”

इति पद्यस्य अन्तिमपादं उपयुज्य समस्यापूरणं कुर्मः

Feb 202014
 

“कुलीरकुहरे करी परिलुनाति पञ्चाननम्”

इति पद्यस्य अन्तिमपादं उपयुज्य समस्यापूरणं कुर्मः

 

 

Dec 142013
 

भृङ्गे बद्धं सरोरुहम्

इति अनुष्टुप् पद्यस्य अन्तिमपादं उपयुज्य समस्यापूरणं कुर्मः

Sep 142013
 

सर्वशुक्ला वसुन्धरा

इति अनुष्टुप् पद्यस्य अन्तिमपादं उपयुज्य समस्यापूरणं कुर्मः

Feb 182013
 

ಈ ಸಮಸ್ಯೆಯ ಉಳಿದ ಸಾಲುಗಳನ್ನು ಒದಗಿಸಿ ಸಮಸ್ಯೆಯನ್ನು ಪರಿಹರಿಸಿ

ಸಂಸ್ಕೃತದಲ್ಲಿ

दश भवन्ति मनोभवसायकाः   (द्रुतविलम्बिता)

ಕನ್ನಡದಲ್ಲಿ ಪೂರಣ ಮಾಡಬಯಸುವವರಿಗೆ

ಮನಸಿಜನ ಬಳಿ ಹತ್ತುಬಾಣಗಳಿರುವುದೇ ನಿಜವೈ

ಅಥವಾ

ಮನ್ಮಥನ ಬಳಿ ಹತ್ತುಬಾಣಗಳಿರುವುದೇ ನಿಜವೈ  (ಭಾಮಿನೀ ಷಟ್ಪದಿ)