Feb 112015
 

सूर्येन्दुबिम्बयुगलं समलोकि रात्रौ |

इति पादं उपयुज्य समस्यापूरणं कुर्मः। 

Dec 032014
 

अलं कञ्चुकवस्त्रेण सती शाटीं न सार्हति |

इति अनुष्टुप्  पद्यस्य द्वौ पादौ उपयुज्य समस्यापूरणं कुर्मः |

Oct 012014
 

ससन्देहालङ्कारं उपयुज्य सरस्वतीस्तुतिं/वर्णनं कुर्मः|  अत्रास्ति लक्षणं उदाहरणं च  कर्णाटभाषायाम् |

 

Sep 022014
 

“हिमालये लसति पयोनिधिः किल”

इति पद्यस्य अन्तिमपादं उपयुज्य समस्यापूरणं कुर्मः | रुचिरावृत्तम्  | लक्षणं : U_U_ | UUUU_U_U_ |अत्र ‘|‘ यतिस्थाननिर्देशनचिह्नम् |

Jul 302014
 

परिसंख्यायुतां स्मृत्वा भट्टबाणस्य भारतीम् |
अधुना पद्यमासेऽस्मिन् कुर्म उद्यानवर्णनम् ||

परिसंख्यालङ्कारं उपयुज्य उद्यानवर्णनं कुर्मः| सन्त्यनन्तोदाहरणानि बाणभट्टस्य कादम्बर्याम् |

Jun 292014
 

“हारतां भजति नूपुरपाली”

इति पद्यस्य अन्तिमपादं उपयुज्य समस्यापूरणं कुर्मः

Apr 032014
 

अस्मिन् मासे वयं वसन्तऋतुसंबन्धिनः वस्तूनां वर्णनं व्यतिरेक/विभावना/उल्लेखालङ्कारं उपयुज्य  कुर्मः

Feb 202014
 

“कुलीरकुहरे करी परिलुनाति पञ्चाननम्”

इति पद्यस्य अन्तिमपादं उपयुज्य समस्यापूरणं कुर्मः

 

 

Jan 192014
 

अन्यभाषासु उपलब्धानि रसवत्पद्यानि विभिन्नछन्दांसि आश्रित्य संस्कृतभाषायै भाषान्तरम् करणीयः |

Dec 142013
 

भृङ्गे बद्धं सरोरुहम्

इति अनुष्टुप् पद्यस्य अन्तिमपादं उपयुज्य समस्यापूरणं कुर्मः